________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थापना
55।।
व्यवहारसूत्रम्
5515
। ।।। 11151515 1151 1551 1155 1555
।।। SIIS 5151 5155
5551
चतुर्थ
उद्देशकः
5 555
८७८ (B)IN
गाथा १९५४-१९५८
सहिते बहुदोषला बहुदोषा वसतिरिति। आह-पूर्वमुपधि-भक्त-शय्याशुद्धा इत्युक्तम्, इदानीं भङ्गचिन्तायां प्रथमतः शय्योपात्ता । तत्र किं कारणम्? अत आह
सागारि तेणा हिम-वासदोसा, दुस्सोहिया तत्थ उ होइ सेज्जा । वत्थन्नपाणाणि व तत्थ ठिच्चा, गेण्हंति जोग्गाणुवभुंजते वा॥ १९५५॥
शय्यां विना मण्डल्यामुपविष्टायां सागारिकाः समापतन्ति, उपधिग्रहणाय स्तेना वा निपतन्ति, हिमप्रपाते वर्षप्रपाते वा संयमात्मविराधनादोषाः । तथा तत्र तेषु शय्योपधिभक्तेषु मध्ये शय्या दुःशोधिता भवति, आहारोपधयः शुद्धाः सुखेन लभ्यन्ते, महता कष्टेन पुनः
मार्गे वसन
सामाचारी
८७८ (B)
For Private and Personal Use Only