________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८७६ (B)
यदाऽहमागतस्तदा युष्माकमुपाश्रयद्वारम् पिहितमासीत्, तत एवं मया विकल्पितम्उत्सूरं वर्तते इति युतायां पृथग्भूतायां वसतावूषितः, अपि च न ज्ञायते सार्थोऽपि किं कियती वेलां, सप्तम्यर्थे व्याप्तौ द्वितीया, कस्यां वेलायां चलिष्यति? ततः पृथगुपाश्रये स्थितः ॥ १९४८॥
अथ सवेलायामागतस्तत एवं वदेत्साहुसगासे वसिउं, अतिप्पियं मज्झ किं करेमि? त्ति । सत्थवसोऽहं भंते! गोसे मे वहेजह उदंतं ॥ १९४९ ॥
साधुसकाशे साधुसमीपे च वस्तुं ममातिप्रियम् परं भदन्त! सार्थवशोऽहं ततः किं | करोमि? तस्माद् गोसे प्रभाते मे उदन्तं वार्तां वहत ॥ १९४९ ॥
एवं न उ दूर वसे, अह बाहिं होज पच्चवाया उ । __ ताहे सुण्णघरादिसु, वसति निवेदित्तु तह चेव ॥ १९५० ॥
܂
गाथा १९४७-१९५३
मार्गे यतना
८७६ (B)
For Private and Personal Use Only