________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८७५ (A)
यदि साधर्मिका भवन्ति ततस्तन्मध्ये गत्वा वस्तव्यं कारणं च निवेदनीयम्। निवेदिते कारणे तैः सङ्घाटको दातव्यः, तदभावे ततो व्रजनीयम्। अथ प्रतिपृच्छानिमित्तमेकं द्वि त्रीणि वा दिनानि यावत् प्रतीक्षापयेत्तत आह- स्वाध्याये स्वाध्यायनिमित्तम्, प्रतिपृच्छानिमित्तमित्यर्थः, उत्कर्षतस्त्रीणि दिनानि प्रतीक्षेत। एषा साधर्मिकेषु यतना ॥१९४४ ॥
तदेवमसंविनद्वारमुक्तम्। इदानी निवेदनाद्वारमाहबहि गाम घरे सन्नी, सो वा सागारिओ बहिं अंतो । ठाण-निसेज-तुयट्टण, गहिया-ऽगहिएण जागरणा ॥ १९४५ ॥ दारगाहा।।
गाथा संविग्नसमनोज्ञानामभावे ग्रामस्य बहिनॆत्यिकादीनां निवेद्य तिष्ठति। ग्रामस्य बहिः
१९४३-१९४६ प्रत्यपायसम्भवे ग्रामस्यान्तः शून्यगृहे, तत्रापि निवेदना कर्तव्या। शून्यगृहस्याप्यभावे संज्ञी
मार्गे श्रावकस्तस्य गृहे वस्तव्यम्। स वा संज्ञी श्रावक: सागारिकः अगारीसहितः स्यात्तर्हि तस्य | विधि: गृहस्य बहिरन्तर्वा या कुटी तत्र वस्तव्यम्। तस्या अप्यभावे अमनोज्ञेषु संविग्नेषु वस्तव्यम्। || ८७५ (A) तेषामप्यभावे नैत्यिकादिष्वसंविग्नेषु वसति । तत्रेयं यतना-स्थानम् ऊर्ध्वस्थानं निषद्या उपवेशनं
For Private and Personal Use Only