________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८७४ (B)
܀܀܀܀܀
www.kobatirth.org
च प्रत्येकं चत्वारो गुरुकाः, सङ्घाटे गुरुको मासः, अथामनोज्ञेषु [अ] संविग्नेषु प्रविशति तदा प्रवेशे दाने ग्रहणे च प्रत्येकं लघुको मासः । अथ तैः सह भुङ्क्ते तदा चत्वारो गुरुकाः । सङ्घा लघुको मासः । यत एवमसंविग्नेषु प्रायश्चित्तानि तस्मादेतान् परिहरेत् । अथ मार्गे संविग्ग्रा न सन्ति ततः कारणवशतोऽसंविग्नेष्वपि गन्तव्यम् ॥ १९४३ ॥
पतितमिदानीमसंविग्रद्वारम् । तेषु च गत्वा यत्कर्तव्यं तदाहसंविग्गेगंतरिया, पडिच्छ संघाडए असति एगो । साहम्मिएस जयणा, तिण्णिदिण पडिच्छ सम्झाए
Acharya Shri Kailassagarsuri Gyanmandir
॥१९४४ ॥ दारं ५ ।
संविग्नेन - संविग्नगुणेनैकेनान्तरिता:- व्यवहिताः संविग्नैकान्तरिता असंविग्नाः, तेषु कारणवशतो गन्तव्यम्, तत्र च भिक्षां निवसनं च कुर्वतो यथा प्रथमोद्देशके पारिहारिकस्य यतनोक्ता तथाऽस्यापि द्रष्टव्या, तैरपि असंविग्नैर्यदि स एकाकी तत एकाकिनः सतस्तस्य सङ्घाटको दातव्यः । अथ योऽसौ द्वितीयको योग्यो दातव्यः सोऽन्यत्र प्रेषणेन गतो वर्तते ततस्ते ब्रूयुः - आर्य ! एकरात्रं वा द्विरात्रं वा प्रतीक्षणीयम् । तत एतेन कारणेनोत्कर्षतः त्रिरात्रमपि प्रतीक्षते । असति सङ्घाटके एकः एकाकी व्रजेत् । तस्य च तथाव्रजतोऽपान्तराले
For Private and Personal Use Only
गाथा
| १९४३ - १९४६
मार्गे
विधि:
८७४ (B)