________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्र गच्छेत् । अथाऽऽसन्ना न विद्यन्ते तत आसन्नानामसत्यभावे दूरमपि गच्छेत् ॥ १९४०॥
श्री व्यवहारसूत्रम्
.
.
चतुर्थ
.
उद्देशकः ८७३ (B)|
कथं गच्छेत् ? अत आहवइयादीए दोसे, असंविग्गे या वि सो परिहरंतो। के उ असंविग्गा खलु?, निययादीया मुणेयव्वा ॥ १९४१ ॥
वजिकादीन् दोषान् वजिका गोकुलम् आदिशब्दात् स्वमाता-पितृपूर्वपरिचितपश्चात्परिचितकुलपरिग्रहः, तान् दोषान्। इह व्रजिकादयः प्रतिबन्धदोषहेतुत्वाद् दोषा इत्युक्ताः । तथाऽसंविग्नांश्चापि स परिहरन् गच्छेत्। अथ के र रविनाः? सूरिराह-नित्यादयः नित्यवास्यादयस्ते ज्ञातव्याः ॥ १९४१ ॥
तेषामपरिहरणे प्रवेशादौ प्रायश्चित्तविधिमाह
गाथा |१९३६-१९४२
गच्छे गमनविधिः
८७३ (B)
निइयादीए अहछंदवज्जिए पविस दाणगहणे य । लहुगा भुंजण गुरुगा, संघाडे मासो जं चऽण्णं ॥ १९४२ ॥
For Private and Personal Use Only