________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ८७२ (B)
तस्मिन्नाचार्ये पुनर्विषीदति चोदनां शिक्षा इतरे साधवः कथं गृह्णीयुः ? नैव गृह्णीयुरिति भावः, आचार्यप्रतिभयाभावात्। अतः प्रथम-तृतीयौ भनौ पापतरौ, न द्वितीय इति ॥ १९३७॥
आसन्नठिएसु उ उज्जएसु जहति सहसा न तं गच्छं। मा दूसेज अदुढे, दूरतरं वा पणासेज्जा ॥ १९३८ ॥
यद्यपि नाम आसन्ने प्रत्यासन्ने प्रदेशे उद्यतविहारिणः स्थिता विद्यन्ते तथापि : तेष्वासन्नस्थितेषूद्यतेषु सहसा न तं गच्छं जहाति परित्यजति। किं कारणम्? इति चेद् अत आह- मा अदुष्टान् दूषयेद् गच्छः। किमुक्तं भवति ? -ये न विषीदन्ति तेऽपि सीदत्साधुसंसर्गतो मा विषीदेयुरिति, येऽपि सीदन्ति तेऽपि सीदत्साधुसंसर्गतो दूरतरं निर्गततरं
गाथा 'प्रणश्येयुः' विषीदेयुः ॥ १९३८॥
|१९३६-१९४२
गच्छे तदेवं वृषभचोदनं भाषितम् । इदानीं स्थविरागमनं भावयति
गमनविधिः कुलथेरादी आगम, चोयणया जेसु विप्पमायंति।
८७२ (B) चोदियठितेसु ठाणं, अठिएसु य निग्गमो भणितो ॥ १९३९ ॥ दारं ३
For Private and Personal Use Only