SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८७२ (A)| तानेवाहगच्छो गणी य सीयइ१, बिइए न गणी२ तइए न वि गच्छा३। जत्थ गणी अवसीयति, सो पावतरो, न उण गच्छो ॥ १९३६ ॥ गच्छः सीदति गणी चेति प्रथमो भङ्गः१। गच्छः सीदति न गणी द्वितीय: २। न गच्छो सीदति किन्तु गणीति तृतीयः ३ । न गच्छो नापि गणीति चतुर्थः ४। तथा चाऽऽहद्वितीये भङ्गे गणी न सीदति, तृतीये न गच्छः । चतुर्थः सीदनमधिकृत्य शून्य इति नोपात्तः। तत्राऽऽद्येषु त्रिषु भङ्गकेषु मध्ये यत्र प्रथमे तृतीये वा गणी [ अवसीदति ] स पापतरः। यत्र पुनर्गच्छः सीदति न गणी नासौ द्वितीयः पापतरः ॥ १९३६ ॥ किं कारणम् ? इति चेत्, अत आहआयरिए जयमाणे, चोएउं जे सुहं हवइ गच्छो। तम्मि उ विसीयमाणे, चोयणमियरे कहं गेण्हे ? ॥ १९३७ ॥ आचार्ये यतमाने गच्छ: सुखेन चोदयितुं शक्यमानो भवति, आचार्यस्य प्रतिभयात् । गाथा १९३६-१९४२ गच्छे गमनविधि: ८७२ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy