SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८७१ (B) एतदेव व्याचिख्यासुः प्रथमतो वृषभचोदनं सप्रायश्चित्तमाहगुरु-वसभ-गीयअगीते, अचोदेंते गुरुगमादि जा लहुओ । सारेइ सारवेइ व, खर-मउएहिं जहावत्थु ॥ १९३५ ॥ वृषभः प्रतिपन्नगच्छभारः स्वयं सारयति शिक्षयति, अथवा यो येनोपशाम्यति तं तेन सारापयति शिक्षापयति । कथम्? इत्याह- आचार्योपाध्याय-वृषभ-स्थविर-भिक्षुकाणां मध्ये यथावस्तु वस्त्वनतिक्रमेण खरमृदुभिर्वचनैः सारयति सारापयति वा । किमुक्तं भवति? यः खरेण साध्यस्तं खरेण खरण्टयति, मृदुसाध्यं मृदुभिर्वचनैः सारयति, अन्यथा प्रायश्चित्तम्। तदेव पूर्वार्धेन दर्शयति- गुरु इत्यादि, यदि वृषभः गुरुम् आचार्यमुपाध्यायं वा न प्रतिचोदयति तदा चतुर्गुरुकम्। वृषभो वृषभं न प्रतिचोदयति चतुर्लघु, वृषभो गीतार्थं शिष्यं न शिक्षयति मासगुरु, वृषभो भिक्षुमगीतार्थं न प्रतिचोदयति मासलघु । अक्षरयोजना त्वेवम्- गुरुवृषभगीतागीतान्न चोदयति। गुर्वादिचतुर्गुरुप्रभृति यावदन्ते लघुको मासः । अत्र पुनः सीदत्सु चत्वारो भङ्गाः ॥ १९३५ ।। गाथा १९३१-१९३५ उपसम्पद योग्यगच्छः ८७१ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy