________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहारसूत्रम् चतुर्थ उद्देशकः ८७० (B)
.
यत्र गच्छे सशिष्यपरिवारः प्रविष्टः सन् सूत्रार्थानामागमनं करोति तत्र यदि ते साधवः पूर्वं सुष्ठु उद्यता भूत्वा पश्चात्सामाचारी हापयन्ति, आचार्यो वा पश्चात् परिहापयति। तत्र परिहानिरियं वक्ष्यमाणा भवति ज्ञातव्या ॥ १९३२ ॥
तामेवाह-- पडिलेह दियतुयट्टण, निक्खिव आयाण विणय सज्झाए । आलोग ठवण मंडलि, भासा गिहिमत्त सेज्जतरे ॥ १९३३ ॥
पडिलेहत्ति उपकरणं न प्रत्युपेक्षन्ते। तथा अग्लाना मार्गपरिश्रमरहिताश्च दिवा त्वग्वर्तनं कुर्वन्ति, शेरते इत्यर्थः । निक्खिवत्ति दण्डादिकं निक्षिपन्तो न प्रत्युपक्षेन्ते, न परिमार्जयन्ति, दोषैर्वा दुष्टं प्रत्युपेक्षणं परिमार्जनं वा कुर्वते। आयाणत्ति दण्डादिकमाददान न प्रत्युपेक्षन्ते, न प्रमार्जयन्ति, दुष्प्रत्युपेक्षणं दुष्प्रमार्जनं वा कुर्वन्ति। विनयं कृतिकर्मलक्षणं वाचनादिषु न कुर्वन्ति । सज्झाएत्ति स्वाध्यायो वा न क्रियते, मण्डलीसामाचारी वा न कुर्वन्ति। आलोगत्ति सखडी शरीरं वा प्रलोकन्ते, यदि वा आलोचः आलोचनां न कुर्वते, अनालोचितं भुञ्जते इत्यर्थः । ठवणत्ति स्थापनाकुलानि विशन्ति, स्थापितं वा गहन्ति । मंडलित्ति भोजनमण्डली
गाथा १९३१-१९३५
उपसम्पद योग्यगच्छः
८७० (B)
For Private and Personal Use Only