________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८७० (A)
इय पवयणभत्तिगतो, साहम्मियवच्छलो असढभावो । परिवहइ साहुवग्गं, खेत्तविसमकालदुग्गेसु ॥ १९३१ ॥ दारं २॥
यथा गजकुलसम्भूतः, अनेन जात्यतामाह, गिरिकन्दरेषु गिरिगुहाषु विषमकटकेषु विषमे गिरिपादेषु दुर्गेषु च अपरित्रान्तोऽश्रान्तः सन् निजशरीरोद्गतान् दंतान् परिवहति ॥ १९३०॥ इति अनेन गजदृष्टान्तप्रकारेण प्रवचनभक्तिगतो गच्छवाहकत्वं प्रवचनभक्तिं मन्यमानः साधर्मिकवत्सलः लिङ्ग-प्रवचनाभ्यां ये साधर्मिकास्तद्वात्सल्यपरायणः अशठभाव: अमायावी विषमेषु क्षेत्रेषु विषमेषु कालेषु विषमेषु च दुर्भिक्ष-मार्याधुपद्रवव्रातसङ्कुलेषु दुर्गेषु च साधुवर्गं परिवहति तस्य समीपे स्थातव्यम् ॥ १९३१ ॥
गतमसतीति द्वारम् इदानीमागमनद्वारमाहजत्थ पविट्ठो जइ ते, सुजया होउ पच्छ हावेंति । सीसा आयरिओ वा, परिहाणी तत्थिमा होइ ॥ १९३२ ॥
गाथा १९३१-१९३५
उपसम्पद योग्यगच्छः
८७० (A)
For Private and Personal Use Only