________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
८६८ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
www.kobatirth.org
उवगरण बाल-वुड्ढा, खमग गिलाणे य धम्मकहि वादी । गुरुचिंत वायणा पेसणासु कितिकम्मकरणे य॥ १९२६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एको ब्रूते-अहम् उपकरणत्ति उपकरणोत्पादक आसम् । अन्यः - अहं बाल-वृद्धानां वैयावृत्त्यकरः । अपरः - क्षपकवैयावृत्त्यकरः । अन्यः - ग्लाने इति ग्लानवैयावृत्त्यकरः । परः - धर्मकथी धर्मकथाव्यापारनियुक्तः । अन्य:- वादी परवादिमथने नियुक्तः । गुरुचिंतत्ति अपरो ब्रूते - अहं गुरोर्यत्कर्त्तव्यं तत्र नियुक्तः । वायणत्ति अपर :- अहं वाचनाचार्यत्वे नियुक्तः । अन्य :- अहं प्रेषणे नियुक्तः । अपरो ब्रूते- अहं कृतिकर्मकरणे विश्रामणादौ नियुक्तः । एवं तैः स्वस्थाननिवेदने कृते तान् स्वस्मिन् स्थाने नियोजयति । स च नियोजयितुमिष्टे (मीष्यते) य एतेषु स्थानेषु पूर्वं व्यापृत आसीत् ॥१९२६ ॥
तथा चाह
एएसुं ठाणेसुं, जो आसि समुज्जओ अठविओ वि ।
ठविओ वि य न विसीयइ, स ठाविउमलं खलु परेसिं ॥। १९२७ ॥
For Private and Personal Use Only
गाथा १९२५-१९३० गच्छव्यवस्था
८६८ (B)