________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
योग्यः। यस्त्वभीरुतया शुनकस्थानीयान् प्रत्यनीकान्वारयति, दायकत्वेन च सङ्ग्रहोपग्रहौ करोति स योग्य इति गणधरपदे स्थापयितव्यः । तस्मिंश्च स्थापिते कालेन विष्वग्भूते आचार्ये साधवः कृतप्राञ्जलयस्तमुपतिष्ठन्ते, उपस्थाय च यो यस्य पूर्वं नियोग आसीत् स तं तस्मै नवकाचार्याय कथयति ॥ १९२४ ॥
चतुर्थ उद्देशकः ८६८ (A)
एतदेवाहदुविहेण संगहेणं, गच्छं संगिण्हए महाभागो । तो विण्णवेंति ते वी, तं चेव य ठाणयं अम्हं ॥ १९२५ ॥
सोऽभिनवस्थापितो महाभागो गच्छं द्विविधेन सङ्ग्रहेण द्रव्यसङ्ग्रहेण भावसङ्ग्रहेण च, तत्र द्रव्यसङ्ग्रहेण वस्त्रपात्रादिना, भावसङ्ग्रहेण ज्ञानादिना, सगृह्णाति। एवं सङ्ग्रह्णति तस्मिन् ततस्तेऽपि साधवः कृतप्राञ्जलयः तं विज्ञपयन्ति, यथा- तदेव स्वं स्वं स्थानमस्माकं प्रयच्छतेति ॥ १९२५ ॥
गाथा १९२५-१९३० गच्छव्यवस्था
८६८ (A)
अथ किं किं तेषां स्थानम? इति तत्स्थाननिरूपणार्थमाह
For Private and Personal Use Only