________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८६७ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
भृत्याः परबले समागते युध्यन्ते। ततः परं भग्नं परबलमपगच्छति। तदपगतौ च स्वराज्यस्य सौस्थ्यम्। अतः सः पालयितव्ये राज्येऽर्ह इति तद् राज्यं राज्ञा तस्य दत्तम्। यथा- 'भो लोकाः! एष युवराजः, युष्माभिरेष आसेवनीयः' || १९२३ ॥
अभिसित्तो सट्ठाणं, अणुजाणे भडादि अहियदाणं च । वीसुंभिय आयरिए, गच्छे वि तयाणुरूवं तु ॥ १९२४ ॥
एवं तस्मिन् युवराजे स्थापिते यदा राजा कालगतो भवति तदा ते भटप्रभृतयस्तं युवराज राजानमभिषिञ्चन्ति। अभिषिक्ते सति तस्मिन् सेवका उपस्थाप्य स्वं स्वमायोगस्थानं निवेदयन्ति । ततः सोऽभिषिक्तो नवको राजा यद् यस्य पूर्वमायोगस्थानं तत्तस्मै अनुजानाति। अधिकं च तेषां भटादीनां दानं- द्विपदादिदानं सुवर्णादिदानं च ददाति। एष दृष्टान्तः। अयमर्थोपनयः- विष्वग्भूते शरीरात् पृथग्भूते, मृते इत्यर्थः, आचार्यो गच्छेऽपि तदनुरूपं तृतीयराज्यार्हकुमारानुरूपमाचार्य स्थापयति । इयमत्र भावना- आचार्येण द्रव्यापदादिषु शिष्याः | परीक्षणीयाः। तत्र योऽशक्तिको भीरुः स राजप्रद्वेषादिषु समुत्पन्नेषु गणमपहाय नश्यतीति प्रथमकुमार इव गुरुपदस्यानर्हः । यः पुनरदाता सोऽदायकत्वेन सङ्ग्रहोपग्रहौ न करिष्यतीत्य
गाथा १९१८-१९२४ राज्ये कुमारस्य स्थापनविधि:
14
८६७ (B)
For Private and Personal Use Only