________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८६७ (A)
राजपुत्रो दण्डेन तेषां शुनकानां वारणं करोति भुङ्क्ते च, न च किमपि तेभ्यो ददाति। तृतीयः पुनः स्वयं भुन्ते, शुनकेभ्योऽपि च स्वस्थालात् परस्थालाच्च ददाति। तस्य तृतीयस्य राजपुत्रस्य राज्यदानम्, नेतरयोर्द्वयोः ॥ १९२१ ॥
किं कारणम्? इति चेत्, अत आहपरबलपेल्लिओ नासति, बितिओ दाणं न देइ उ भडाणं । न वि जुझंते ते ऊ, एए दो वी अणरिहाओ ॥ १९२२ ॥
प्रथमो यदा परबलमागच्छति तदा तेन परबलेन प्रेरितः सन् राज्यमपहाय नश्यति । द्वितीयो न भटानां सुभटानां किमपि ददाति। न च ते भटा दानमृते परबले समागते युध्यन्ते । ततः समर्थस्यापि परबलेन प्रेरणम्। अत एतौ द्वावप्यन) राज्यस्य॥ १९२२ ॥
तइओ रक्खइ कोसं, देइ य भिच्चाण ते य जुझंति । पालेयव्वे अरिहो, रजं तो तस्स तं दिण्णं ॥ १९२३ ॥ तृतीयः पुनः कुमारः कोशं भाण्डागारं रक्षति । भृत्यानां सुभटानां ददाति। ततस्ते |
गाथा |१९१८-१९२४ राज्ये कुमारस्य स्थापनविधि:
८६७ (A)
For Private and Personal Use Only