________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री व्यवहार
ज्ञाने, 'एकग्रहणात्तज्जातीयस्य ग्रहणम्' इति न्यायाद् दर्शने, चारित्रे च नियुक्ताः सततोद्यताः, तथा सुखशीलाः पार्श्वस्थादयस्तेषां स्थानं यत्ते सेवन्ते तद्विजढे तद्रहिते या पूर्वं कल्पाध्ययने कृतिकर्मसूत्रे चरणश्रेणिः प्ररूपिता तस्यां स्थिताः, तथा नित्यं सदा चतुर्थ शिक्षापनायां ग्रहणशिक्षायामासेवनाशिक्षायां च ग्राहयितव्यायां कुशलाः समर्थाः । ईदृशां
सूत्रम्
उद्देशक:
समीपमुपगम्योपसम्पत्तव्यम् ॥ १९१६ ॥
८६५ (B)
गतं 'पारिच्छहाणि 'त्ति द्वारम् १ । इदानीम् 'असति' त्ति द्वारमाह
जेण वि पडिच्छितो सो, कालगतो सो वि होइ आहच्च । सोविय सावेक्खो वा, निरवेक्खो वा गुरू आसि ॥ १९९७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
येनापि सः प्रतीच्छितः यस्य समीपे सशिष्यपरिवार उपसम्पन्न इत्यर्थः, सोऽपि आहच्च कदाचित् कालगतो भवेत् । सोऽपि च गुरुः कालगत: सापेक्षो वा आसीन्नरपेक्षो वा ॥१९१७॥ तत्र यः सापेक्षः, सोऽमुं विधिं करोति
For Private and Personal Use Only
गाथा
| १९१०-१९१७ ★ उपसम्पद्योग्यः * गच्छ:
८६५ (B)