________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
८६४ (A)
܀܀܀܀܀܀
www.kobatirth.org
तवनियमसंजमाणं, एएसिं चेव तिण्ह तिगवुड्ढी । नाणादीण व तिन्हं, तिगसुद्धी उग्गमादीणं ॥ १९१० ॥
एतेषामेव त्रयाणां तपो नियम-संयमानां वृद्धिस्त्रिकवृद्धिः । अथवा ज्ञानादीनां त्रयाणां वृद्धिस्त्रिकवृद्धिः । त्रयाणामुद्गमादीनाम्, उपलक्षणमेतत्, आहारादीनां वा त्रयाणां शुद्धित्रिशुद्धिः ॥ १९१० ॥
पासत्थे ओसणे, कुसील संसत्त तह अहाछंदे । एएहिं जो विरहितो, पंचविसुद्ध हवइ सो उ ॥ १९११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पार्श्वस्थः अवसन्नः कुशीलः संसक्तो यथाछन्द एते पञ्चापि प्राक् सप्रपञ्चं प्ररूपिताः । एतैः स्थानैर्यो विरहितः स पञ्चविशुद्धो भवति ॥ १९११ ॥
पञ्चविशुद्धावेव प्रकारान्तरमाह
पंच य महव्वयाई, अहवा वी नाण-दंसण- चरित्तं ।
तव विणओ वि य पंच उ, पंचविहुवसंपया वावि ॥ १९१२ ॥
For Private and Personal Use Only
गाथा
| १९१०-१९१७ उपसम्पदयोग्यः गच्छः
८६४ (A)