SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८६४ (A) ܀܀܀܀܀܀ www.kobatirth.org तवनियमसंजमाणं, एएसिं चेव तिण्ह तिगवुड्ढी । नाणादीण व तिन्हं, तिगसुद्धी उग्गमादीणं ॥ १९१० ॥ एतेषामेव त्रयाणां तपो नियम-संयमानां वृद्धिस्त्रिकवृद्धिः । अथवा ज्ञानादीनां त्रयाणां वृद्धिस्त्रिकवृद्धिः । त्रयाणामुद्गमादीनाम्, उपलक्षणमेतत्, आहारादीनां वा त्रयाणां शुद्धित्रिशुद्धिः ॥ १९१० ॥ पासत्थे ओसणे, कुसील संसत्त तह अहाछंदे । एएहिं जो विरहितो, पंचविसुद्ध हवइ सो उ ॥ १९११ ॥ Acharya Shri Kailassagarsuri Gyanmandir पार्श्वस्थः अवसन्नः कुशीलः संसक्तो यथाछन्द एते पञ्चापि प्राक् सप्रपञ्चं प्ररूपिताः । एतैः स्थानैर्यो विरहितः स पञ्चविशुद्धो भवति ॥ १९११ ॥ पञ्चविशुद्धावेव प्रकारान्तरमाह पंच य महव्वयाई, अहवा वी नाण-दंसण- चरित्तं । तव विणओ वि य पंच उ, पंचविहुवसंपया वावि ॥ १९१२ ॥ For Private and Personal Use Only गाथा | १९१०-१९१७ उपसम्पदयोग्यः गच्छः ८६४ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy