________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ८६३ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
तदेवाहतव-नियम-संजमाणं, जहियं हाणी न कप्पते तत्थ । तिगवुड्डी तिगसोही, पंचविसुद्धी सुसिक्खा य ॥ १९०८ ॥
यत्र तपो-नियम-संयमानां हानिस्तत्र न कल्पते वस्तुम्। यत्र पुनस्त्रिकवृद्धिः ज्ञानदर्शनचारित्रवृद्धिः यत्र च त्रिकस्याऽऽहारोपधिशय्यारूपस्य शोधिः, यत्र च पञ्चानां पार्श्वस्थादिस्थानानां विशद्धिः तेष्वप्रवर्तनम्, यत्र च सुशिक्षा ग्रहणे आसेवने च तत्र वस्तव्यम् ॥१९०८॥
साम्प्रतमेनामेव गाथां विवणोतिबारसविहे तवे ऊ, इंदियनोइंदिए य नियमे उ । संजमसत्तरसविहे, हाणी जहियं तहिं न वसे ॥ १९०९ ॥
यत्र द्वादशविधे तपसि इन्द्रय-नोइन्द्रियविषये च नियमे, संयमे च सप्तदशविधे हानिस्तत्र न वसेत् ॥ १९०९ ॥
गाथा १९०४-१९०९ निवासयोग्यगच्छस्वरूपम्
८६३ (B)
For Private and Personal Use Only