SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तान्येवाह श्री व्यवहार सूत्रम् पारिच्छहाणि१ असती२ आगमणं३ निग्गमो४ असंविग्गे५ । निवेयण६ जयणा७ निसटुं८ दीहखद्धं पडिच्छंति९ ॥ १९०५ ॥ दारगाहा।। चतुर्थ उद्देशकः परीक्षाहाणीति हानि-वृद्धिविषये कर्तव्या, यत्र ज्ञानादीनां हानिस्तत्र न वस्तव्यम, ८६२ (B)| अन्यत्र वस्तव्यमिति भावः। असतित्ति यस्य समीपं गत्वोपसम्पन्नस्तस्मिन् सापेक्षे निरपेक्षे वा कालगतत्वेनासति योऽन्यः स्थापितस्तस्य सकाशे स्थातव्यम् । तस्मिन्नपि सीदति यावत्कुलादिस्थविराणामागमनं तावत्प्रतीक्षणीयम्। तैरपि प्रतिचोदने कृते सीदति निर्गमो विधेयः । गच्छता च संविग्नाभावे बहिर्वस्तव्यम्। असंविग्ने निवेदना कर्तव्या । बहिर्वसत्यभावे तेष्वप्यसंविग्नेषु नवरं यतना विधेया। तथा संविग्नेषु असंविग्नेषु वा संवसनं निसृष्टमनुज्ञातमेकरात्रम्, उत्कर्षतस्त्रीणि दिनानि । वर्षादिकारणतः पुनर्यतनया दीहखद्धमपि प्रचुरमपि दीर्घकालं प्रतीक्षते। एष द्वारगाथासक्षेपार्थः ॥ १९०५ ।। गाथा १९०४-१९०९ निवासयोग्यगच्छस्वरूपम् ८६२ (B) १. विषया क' वा. मो. पु. मु.॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy