________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहारसूत्रम् चतुर्थ उद्देशकः ८६२ (A)
एकं द्वौ वा दिवसौ स सङ्घाटार्थं प्रतीक्षेत। असति अभावे सङ्घाटकस्य एकाकी व्रजेत्। तत्र च यतना कर्तव्या। सा च प्राक्कल्पाध्ययनेऽभिहिता, तत उपधिर्नोपहन्यते, यतनया प्रवृत्तत्वात् ॥ १९०३ ॥
उपसंहारमाहएसो पढमो भंगो, एवं सेसा कमेण जोएज्जा । आसन्नुज्जयठाणं, गच्छे दाराइ तत्थ इमे ॥ १९०४ ॥
एषः अनन्तरोदितः प्रथमो भङ्गः। एवमुपदर्शितेन प्रकारेण शेषा अपि भङ्गकाः क्रमेण योक्तव्याः। तद्यथा निर्गमनशुद्धः प्राग्वत्, गमनाशुद्धो वजिकादिषु प्रतिबन्धकरणात्। निर्गमनाशुद्धो दोषाकीर्णतया निर्गमनात्, गमनशुद्धो वजिकादिष्वप्रतिबन्धात्। निर्गमनाशुद्धो गमनाशुद्धश्च प्राग्वत्। अत्र प्रथमभङ्गवर्ती प्रशस्यः, कारणतो द्वितीयभङ्गवर्त्यपि। एवं च गच्छता तेन ये आसन्ना उद्यता:- उद्यतविहारिणस्तेषां स्थानं गच्छेत् (गन्तव्यम्) । तत्र च गतस्य परीक्षादिनिमित्तमिमानि द्वाराणि भवन्ति ॥१९०४ ॥
गाथा १९०४-१९०९ निवासयोग्यगच्छस्वरूपम्
८६२ (A)
For Private and Personal Use Only