________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार सूत्रम्
चतुर्थ उद्देशकः ८६१ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
www.kobatirth.org
अथ तेषां गच्छवर्तिनां साधूनां सर्वेषामन्य उपसम्पदर्हो नास्ति ततः सर्वान् गृहीत्वा गमनं कर्तव्यम् । अथ सर्वे गन्तुं नेच्छन्ति, तर्हि यावन्मात्रा इच्छन्ति तावन्मात्रैः सह गन्तव्यम् । एष निर्गमशुद्ध उच्यते ॥ १९०१ ॥
एवं सुद्धे निग्गम, गच्छे वइयाइ अप्पडिबज्झतो । संविग्गमणोण्णेहिं, तेहिं वि दायव्वो संघाडो ॥ १९०२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवं शुद्धे निर्गमे व्रजिकादिषु गोकुलादिषु अप्रतिबध्यमानः प्रतिबन्धमकुर्वन् गच्छेत् । तत्र यद्यपान्तराले संविग्नमनोज्ञाः सन्ति ततस्तैः सह मिलित्वा गन्तव्यम् । तैरपि च निर्गमनशुद्धत्वात् ज्ञानाद्युपसम्पन्निमित्तं च चलितत्वादवश्यं सङ्घाटो दातव्यः ॥ १९०२ ॥
अथ यदा एकं द्वौ वा दिवसौ सङ्घाटो न भवति व्याकुलत्वात् तदा किं कर्तव्यम् ?
अत आह—
एगं व दो व दिवसे, संघाडट्ठाए सो पडिक्खेज्जा ।
असती गाणीओ, जयणा उवही न उवहम्मे ॥ १९०३ ॥
For Private and Personal Use Only
गाथा
१८९६-१९०३ निर्गमने
चतुर्भङ्गी
८६१ (B)