SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८६० (A) www.kobatirth.org चतुर्थमाह उवसंपाविय पव्वाविया य अण्णे य तेसिं संगहिया । एरिसए देइ गणं, कामं तइयंपि पूएमो ॥ १८९६ ॥ Acharya Shri Kailassagarsuri Gyanmandir येन बहवः उपसम्पादिता उपसम्पदं ग्राहिता: बहवः परिव्राजिताश्च, अन्ये च तेषामुपसम्पादितानां परिव्राजितानां च सम्बन्धिनः सङ्गृहीताः, तेऽपि उपसम्पदं ग्राहयिष्यन्ते परिव्राजयिष्यन्ते चेत्यर्थः । ईदृशे चतुर्थे ददाति गणमाचार्य:, एकान्तयोग्यत्वात्। न केवलमेतस्मिन्, किन्तु काममतिशयेन तृतीयमपि पूजयामः, चतुर्थालाभे तमपि योग्यं प्रशंसाम इत्यर्थः ॥१८९६ ॥ अत्राऽऽत्म-परोपनिक्षेपयोजनामाह तम्मि गणे अभिसित्ते, सेसगभिक्खूण अप्पनिक्खेवो । जे पुण फड्डगवतिया, आयपरे तेसि निक्खेवो ॥ १८९७ ॥ तस्मिन् चतुर्थे, तदभावे तृतीये वा गणे गणपदे अभिषिक्ते शेषकभिक्षुणां For Private and Personal Use Only गाथा | १८९६-१९०३ निर्गमने चतुर्भङ्गी ८६० (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy