________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८६० (A)
www.kobatirth.org
चतुर्थमाह
उवसंपाविय पव्वाविया य अण्णे य तेसिं संगहिया । एरिसए देइ गणं, कामं तइयंपि पूएमो ॥ १८९६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
येन बहवः उपसम्पादिता उपसम्पदं ग्राहिता: बहवः परिव्राजिताश्च, अन्ये च तेषामुपसम्पादितानां परिव्राजितानां च सम्बन्धिनः सङ्गृहीताः, तेऽपि उपसम्पदं ग्राहयिष्यन्ते परिव्राजयिष्यन्ते चेत्यर्थः । ईदृशे चतुर्थे ददाति गणमाचार्य:, एकान्तयोग्यत्वात्। न केवलमेतस्मिन्, किन्तु काममतिशयेन तृतीयमपि पूजयामः, चतुर्थालाभे तमपि योग्यं प्रशंसाम इत्यर्थः ॥१८९६ ॥
अत्राऽऽत्म-परोपनिक्षेपयोजनामाह
तम्मि गणे अभिसित्ते, सेसगभिक्खूण अप्पनिक्खेवो ।
जे पुण फड्डगवतिया, आयपरे तेसि निक्खेवो ॥ १८९७ ॥
तस्मिन् चतुर्थे, तदभावे तृतीये वा गणे गणपदे अभिषिक्ते शेषकभिक्षुणां
For Private and Personal Use Only
गाथा
| १८९६-१९०३ निर्गमने
चतुर्भङ्गी
८६० (A)