________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
तद्गणान्तर्वर्तिनामात्मनिक्षेपो भवति। ये पुनः स्पर्धकपतयस्तेषामात्मतः परतश्च निक्षेपः, स्पर्धकपतीनामात्मतः, तदाश्रितानां परतः, स्पर्धकपतिद्वारेण तेषामुपनिक्षेपभावात्। एवमात्मपरोपनिक्षेपो निरपेक्षेऽपि कालगते दृष्टव्यः ॥ १८९७॥
અભ્યાસુઓ
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ८६० (B)
मे
तथा चाह
પ્રથમ પેઇજ
८६० (A) पायवो.
एवं कालगते ठविए सेसाण आयनिक्खेवो । फड्डगवइयाणं पुण, आयपरो होति निक्खेवो ॥ १८९८ ॥
एवं निरपेक्षे सहसा कालगते पूर्वप्रकारेणान्यस्मिन् स्थापिते शेषाणां गणान्तर्वर्तिनामात्मनिक्षेपो भवति । स्पर्धकपतिकानां त्वात्मपरोपनिक्षेपः, स्पर्धकपतीनामात्मतस्तदाश्रितानां परतो निक्षेप इत्यर्थः ॥ १८९८ ॥
उवसंपज्जणअरिहे, अविजमाणम्मि होइ गंतव्वं । गमणम्मि सुद्धऽसुद्धे, चउभंगो होति नायव्वो ॥ १८९९ ॥
गाथा १८९६-१९०३
निर्गमने चतुर्भङ्गी
८६० (B)
For Private and Personal Use Only