SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८५९ (B) ओममसिवमतरते, उज्झिउं आगतो न खलु जोग्गो । कितिकम्म-भार-भिक्खादिएसु भुत्ताऽऽयभुत्तीए ॥ १८९४ ॥ एवमाचार्येणापि परीक्षानिमित्तं साधून् समर्प्य देशदर्शने शिष्या नियोक्तव्याः। तत्र यः अवमे दुर्भिक्षेऽशिवे वा साधून् त्यक्त्वाऽथवा ये अतरन्तः असहायास्तान् वा त्यक्त्वा समागतः स खलु न योग्यः । येनापि कृतिकर्मसुपात्रलेपनादिव्यापारेषु, भारे च उपध्युपकरणवहनेन, भिक्षादिषु चात्मभुक्त्या भुक्ता: उपयोगं नीता: साधवः, न च सम्यक् पालिताः सोऽपि न योग्यः ॥ १८९४ ॥ न य छड्डिया न भुत्ता, नेव य परिहाविया न परिवुड्डा । ततिएणं ते चेव उ, समीव पच्चाणिया गुरुणो ॥ १८९५ ॥ तृतीयेन ये समर्पितास्साधवो गुरुणा ते न छर्दिताः न दुर्भिक्षा-ऽशिवादिषु परित्यक्ताः, नापि भुक्ताः केवलमात्मोपयोगं नीताः, नापि पुरुषशिक्षाप्रदानादिना परिहापिताः परिहानिं नीताः, नाप्यन्यान्यपरिव्राजनेन परिवर्धिताः। किन्तु त एव तावन्तो गुरुसमीपं प्रत्यानीताः ॥१८९५ ॥ गाथा १८९२-१८९५ पदस्थापनयोग्यस्य परीक्षा ८५९ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy