________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८५८ (B)
विषयाः, परलोके फलं मोक्षसुखम्, औत्तरिके लोकोत्तरिके उपनिक्षेपे ॥ १८९२ ॥
अथवा लौकिकस्य लोकोत्तरिकस्य च सापेक्षस्य पदस्थापनायोग्यविषयेयं परीक्षासावेक्खो पुण पुव्वं, परिक्खए जह धणो उ सुण्हाओ । अणिययसहाव परिहाविय१भुत्तार तत्तिया३ वुड्डा४ ॥ १८९३ ॥
सापेक्षः पुनः पूर्वं परीक्षते साधून्। यथा धनः श्रेष्ठी स्नुषा अनियतस्वभावाः परीक्षितवान् । कथम्? इति चेत्, उच्यते--
रायगिहे नगरे धणो नाम सेट्टी। तस्स चत्तारि सुण्हातो। अन्नया सो चिंतेइ- का मम सुण्हा घरं वुढेि नेहिति? ततो अन्नया तासिं परिक्खणनिमित्तं सयणवग्गो णिमंतितो। भुत्तोत्तरं सयलसयणसमक्खं सुण्हातो सद्दावेऊण पत्तेयं पत्तेयं पंचसालिकणा समप्पिया- एए सुरक्खिए करेह, यदा मग्गेहामि तया दायव्वा। ततो पढमाए 'वुड्डो एस न लज्जितो सयणसमक्खं पंचकणे समप्पेंतो, न किंपि जाणइ, जया मग्गिहिती तया अन्ने दायव्वा' इति छड्डिया। * बिइयाए वुड्सेसत्ति भुत्ता। तइयाए आभरणकरंडियाए सुरक्खीकया । चउत्थीए भाउयखेत्तेसु
गाथा १८९२-१८९५ पदस्थापनयोग्यस्य परीक्षा
८५८ (B)
For Private and Personal Use Only