________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः ८५७ (A)
जह रक्खह मज्झ सुता, तहेव एयातो दो वि पालेह । तीए वि ते उ( ? वि एते ) पाले, विण्णवियं विणीतकरणाए॥१८८७॥
यथा रक्षत मम सुताः कन्यकास्तथैव एते अपि द्वे मत्कन्यकाप्रख्ये पालयेथाः । एवमुक्ते तयापि महत्तरिकया विनीतकरणया विज्ञप्तम्-देव! एते अपि पालयामि। एवमुक्त्वा ते कन्याऽन्तःपुरं नीते ॥ १८८७ ॥
तत्र च मूल श्रेष्ठिदुहिता महत्तरिक विज्ञपयतिजह कन्ना एयातो, रक्खह एमेव रक्खह ममंपि । जह चेव ममं रक्खह, तह रक्खहिमं सहिं मज्झ ॥१८८८ ॥
यथा एताः कन्या यूयं रक्षथ एवमेव मामपि रक्षथ। यथा च मां रक्षथ, तथेमां मम सखीमपि रक्षथ ॥ १८८८॥
इय होउ अब्भुवगए, अह तासिं तत्थ संवसंतीणं ।
कालगया महतरिया जा कुणती रक्खणं तासिं ॥ १८८९॥ १. तीए वि ते ऊ- पु. प्रे । तीय वि ते तु- ला. पाठान्तरम्॥
गाथा १८८४-१८९१ उपसम्प
दनाउनहें उपनिक्षेपादिः
८५७ (A)
For Private and Personal Use Only