SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् चतुर्थ उद्देशकः ८५७ (A) जह रक्खह मज्झ सुता, तहेव एयातो दो वि पालेह । तीए वि ते उ( ? वि एते ) पाले, विण्णवियं विणीतकरणाए॥१८८७॥ यथा रक्षत मम सुताः कन्यकास्तथैव एते अपि द्वे मत्कन्यकाप्रख्ये पालयेथाः । एवमुक्ते तयापि महत्तरिकया विनीतकरणया विज्ञप्तम्-देव! एते अपि पालयामि। एवमुक्त्वा ते कन्याऽन्तःपुरं नीते ॥ १८८७ ॥ तत्र च मूल श्रेष्ठिदुहिता महत्तरिक विज्ञपयतिजह कन्ना एयातो, रक्खह एमेव रक्खह ममंपि । जह चेव ममं रक्खह, तह रक्खहिमं सहिं मज्झ ॥१८८८ ॥ यथा एताः कन्या यूयं रक्षथ एवमेव मामपि रक्षथ। यथा च मां रक्षथ, तथेमां मम सखीमपि रक्षथ ॥ १८८८॥ इय होउ अब्भुवगए, अह तासिं तत्थ संवसंतीणं । कालगया महतरिया जा कुणती रक्खणं तासिं ॥ १८८९॥ १. तीए वि ते ऊ- पु. प्रे । तीय वि ते तु- ला. पाठान्तरम्॥ गाथा १८८४-१८९१ उपसम्प दनाउनहें उपनिक्षेपादिः ८५७ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy