________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८५६ (B)
܀܀܀܀܀
www.kobatirth.org
तथा चाह
सेट्ठिस्स तस्स धूया, वणियसुयं घेत्तु रण्णो समुवगया । अहयं एस सही मे, पालेयव्वाउ तुब्भेहिं ॥ १८८५ ॥
तस्य मूलभूतस्य श्रेष्ठिनो दुहिता वणिक्सुतां पितृमित्रवणिग्दुहितरं गृहीत्वा राज्ञः समुपगता समीपमुपगता पादेषु निपत्य विज्ञपयति - यथा देव! युष्माभिर्निजदुहितरो रक्ष्यन्ते तथा अहमेषा च मे सखी युष्माभिः पालयितव्या, आवयोरपि युष्मत्कन्यकात्वात् ॥ १८८५ ॥
इय होउत्ति य भणिउं, कण्णा अंतेउरम्मि तुट्टेणं । रण्णा पक्खित्ताओ, भणिया वाहरिउ पाला उ ॥ १८८६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति एवं भवत्विति भणित्वा तुष्टेन राज्ञा ते द्वे अपि कन्यान्तःपुरे प्रक्षिप्ते । भणिता च व्याहृत्य आकार्य पाला पालिका महत्तरिका ॥ १८८६ ॥
किं भणिता ? इत्यत आह
For Private and Personal Use Only
गाथा
| १८८४-१८९१ उपसम्पदनान
* उपनिक्षेपादिः
८५६ (B)
*****