SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८५६ (B) ܀܀܀܀܀ www.kobatirth.org तथा चाह सेट्ठिस्स तस्स धूया, वणियसुयं घेत्तु रण्णो समुवगया । अहयं एस सही मे, पालेयव्वाउ तुब्भेहिं ॥ १८८५ ॥ तस्य मूलभूतस्य श्रेष्ठिनो दुहिता वणिक्सुतां पितृमित्रवणिग्दुहितरं गृहीत्वा राज्ञः समुपगता समीपमुपगता पादेषु निपत्य विज्ञपयति - यथा देव! युष्माभिर्निजदुहितरो रक्ष्यन्ते तथा अहमेषा च मे सखी युष्माभिः पालयितव्या, आवयोरपि युष्मत्कन्यकात्वात् ॥ १८८५ ॥ इय होउत्ति य भणिउं, कण्णा अंतेउरम्मि तुट्टेणं । रण्णा पक्खित्ताओ, भणिया वाहरिउ पाला उ ॥ १८८६ ॥ Acharya Shri Kailassagarsuri Gyanmandir इति एवं भवत्विति भणित्वा तुष्टेन राज्ञा ते द्वे अपि कन्यान्तःपुरे प्रक्षिप्ते । भणिता च व्याहृत्य आकार्य पाला पालिका महत्तरिका ॥ १८८६ ॥ किं भणिता ? इत्यत आह For Private and Personal Use Only गाथा | १८८४-१८९१ उपसम्पदनान * उपनिक्षेपादिः ८५६ (B) *****
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy