SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८५६ (A) इह "नत्थि या इत्थ अण्णे केइ उवसंपज्जणारिहे" इत्याद्युक्तम्, तत्र यद्यपि स * गीतार्थस्तरुणः समर्थश्चेन्द्रियनोइन्द्रियाणां निग्रहं कर्तुं तथापि तेनान्यो गणो निश्रयितव्यः, निश्रय्य च परप्रत्ययनिमित्तं तत्रोपनिक्षेपः कर्तव्यः। अत्र लौकिको दृष्टान्तः। तमेवाह जह कोई वणितो ऊ, धूयं सेट्ठिस्स हत्थे निक्खिविउं । दिसिजत्ताए गतो तू, कालगतो सो वि सेट्ठी उ ॥ १८८४ ॥ एको वणिक् । तस्य गृहे मारिरुत्थिता। सर्वं गृहमुपच्छादितम् । एका दुहिता तिष्ठति।* परं स श्रेष्ठी निर्धन इति तां दुहितरं न परिणायितुं समर्थः, ततो दिग्यात्रां कर्तुमिच्छति, जानाति चैतस्याः कन्यकायाः स्वभावम् यथा- समर्थाऽऽत्मानमेषा संरक्षितुम्, केवलमेको गाथा कन्यका महती गृहे तिष्ठन्ती दुष्टशीला लोकेन सम्भाव्यत इति मित्रवेष्ठिनो हस्ते तां १८८४-१८९१ निक्षिप्य मुक्त्वा वाणिज्येन दिग्यात्रां गतः। तस्यापि च मित्रवेष्ठिनो गृहे मारिरभूत, ततः उपसम्पसोऽपि सकुटुम्बो विनाशमुपागमत्। तथा चाह- स च श्रेष्ठी कालगतः। केवलमेका दनाउनहें उपनिक्षेपादिः कन्यका स्थिता, सा च मूलश्रेष्ठिदुहितुः सखी। सा च ससखीकाऽप्यात्मानं संरक्षितुं क्षमा, केवलं यशःप्रत्ययनिमित्तं राज्ञः समीपमुपस्थिता ॥ १८८४॥ ८५६ (A) १. मुच्छादितम्-पु. प्रे.॥ २. काकिन्येका महती- खं.॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy