SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८५४ (EM जक्खऽतिवातियसेसा, सरणगया जेहि तोसितो पुव्वं । ते कुव्वंती रणो, अत्ताण परे य निक्खेवं ॥ १८८० ॥ यक्षातिपातितशेषाः शरणगता: मूलदेवस्य शरणं प्रतिपन्नाः, यैश्च पूर्वं मूलदेवस्तोषितस्ते राज्ञ आत्मनः परस्य च निक्षेपम् अद्यप्रभृति युष्मदीया वयमेते चेति समर्पणं कुर्वन्ति ॥१८८०॥ उक्तो निरपेक्षो लौकिकः। सम्प्रति सापेक्षो निरपेक्षश्च लोकोत्तरिको वक्तव्यः। तत्र प्रथमं सापेक्षमाह पुव्वं आयतिबंधं, करेइ सावेक्खो गणहरे ठविए । अट्ठविए पुव्वुत्ता, दोसा उ अणाहमादीया ॥ १८८१ ॥ यो नामाचार्यः सापेक्षः स पूर्वमेव गणधरे स्थापिते साधूनामायतिबन्धं करोति, यथा-अयं युष्माकमाचार्य इत्येतदाज्ञया वर्तितव्यमिति। अथ न पूर्वं गणधरं स्थापयति ततस्तस्मिन्नस्थापिते दोषा: पूर्वोक्ता: अनाथादयः "जाया मो अणाह त्ति" [गा.१५६५६८] इत्यादिनाऽभिहिताः क्षिप्तादयो दोषा भवेयुः ॥ १८८१ ॥ उक्तो लोकोत्तरिक: सापेक्षः। सम्प्रति निरपेक्षमाह गाथा १८८०-१८८३ अनुगामिस्थापनप्रकाराः ८५४ (B) १. निक्खवणं-सं. CP B3 IF For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy