________________
Shri Mahavir Jain Aradhana Kendra
व्यवहार
सूत्रम्
उद्देशकः
८५३ (A)
܀܀܀
www.kobatirth.org
पच्छन्न राय तेणे, आयपरो दुविह होइ निक्खेवो ।
लोइय लोगुत्तरितो, लोगुत्तर थप्पियर वोच्छं ॥ १८७७ ॥
निरपेक्षो नाम यः प्रजानां राज्यस्य चाऽऽयतिं नापेक्षते, तस्मिन् कालगते स राजा मृतः प्रच्छन्नो ध्रियते, यथा- 'अतीव राजा शरीरबाधितो वर्तते', स च तावद् ध्रियते यावदन्यो निवेश्यते, स च कदाचित् स्तेनोऽपि । तथा निक्षेपणं निक्षेपः, स द्विविधः द्विप्रकारः । तद्यथाआत्मनः परतश्च । पुनरेकैको द्विविधः - लौकिको लोकोत्तरिकश्च । तत्र लोकोत्तरिकः स्थाप्यः पश्चाद्वक्ष्ये इत्यर्थः इतरं लौकिकं प्रथमगाथा पादोपक्षिप्तं वक्ष्ये ॥ १८७७ ॥
प्रतिज्ञातमेव निर्वाहयति
निरवेक्खे कालगते, भिन्नरहस्सा तिगिच्छऽमच्चो य । अहिवास आसहिंडण, वज्झो त्ति य मूलदेवो उ ।। १८७८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एको राजा निरपेक्षः, तस्य राज्ये मूलदेवश्चौरिकां करोति । स कदाचिदारक्षकैः प्राप्तो राज्ञः पार्श्वे नीतः । राज्ञा च स्तेनः इति कृत्वा वध्य आज्ञप्तः । ततः स राजा तत्क्षणमेव १. पादोत्क्षिप्तं - सं. ॥
For Private and Personal Use Only
܀܀܀܀
गाथा
| १८७५- १८७९ उपसम्पत्स्वरूपम्
८५३ (A)