SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् उपसम्पद द्विधा- लोके उत्तरे च लोकोत्तरे। तत्र लौकिकी राजादौ, आदिशब्दाद् | युवराजादिपरिग्रहः। तथा च- यदा राजा मृतो भवति तदा युवराजमुपसम्पद्यन्ते, तं राजानं स्थापयन्तीत्यर्थः, युवराजोऽन्यः स्थाप्यते । स च राजा भवति द्विविध:- सापेक्ष निरपेक्षश्च, सहापेक्षया प्रजानां यः स सापेक्षः, तद्विपरीतो निरपेक्षः । तथा च राजा प्रजा-राज्याद्यपेक्षः सन् जीवन्नेव युवराजं स्थापयति, निरपेक्षस्तु नैव ॥ १८७५ ॥ अथ किं जीवन्नेव युवराजं स्थापयति ? तत आह चतुर्थ उद्देशक: .५२ (B) जुवरायम्मि उ ठविए, पया उ बंधंति आयतिं तत्थ । नेव य कालगयम्मी, खुब्भंति पडिवेसियनरिंदा ॥ १८७६ ॥ युवराजे राज्ञा साक्षाद्विद्यमानेन स्थापिते प्रजास्तत्र आयतिं आगामिकालविषयां महतीमास्थां बघ्नन्ति, नैव च सहसा कालगते राज्ञि प्रातिवेशिकनरेन्द्राः सीमातटवर्तिनः प्रत्यन्तराजानः क्षुभ्यन्ति राज्यविलोडनाय सञ्चलन्ति ॥ १८७६ ॥ गाथा १८७५-१८७९ उपसम्पस्वरूपम् ८५२ (B) उक्तः सापेक्षः। सम्प्रति निरपेक्षमाह For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy