________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८५१ (A)
܀܀܀܀܀܀
www.kobatirth.org
नो से कप्पड़ तत्थ विहारवत्तियं वत्थए, कप्पड़ से तत्थ कारणवत्तियं वत्थए । तंसि च णं कारणंसि निट्ठियंसि परो वएज्जा- "वसाहि अज्जो ! एगरायं वा दुरायं वा "। एवं से कप्पड़ एगरायं वा दुरायं वा वत्थए, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए । जं तत्थ परं एगरायाओ वा दुरायाओ वा वसइ, से संतरा छेए वा परिहारे
वा ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
"गामाणुगामं दूइज्जमाणे भिक्खू जं पुरतो कट्टु विहरइ" इत्यादि, अथास्य सूत्रस्य कः सम्बन्ध: ? तत आह
आयरियउवज्झाए व अहिकिए अहिकिए य कालम्मि । निस्सोवसंपयत्ति य, एगट्ठमयं तु संबंधो ॥ १८७३ ॥
अधस्तनेष्वनन्तरसूत्रेष्वाचार्य उपाध्यायो वाधिकृतः, कालो वा ऋतुबद्धो वर्षाकालश्चाधिकृतः, ततस्तस्मिन्नधिकृते सूत्रे इदं सूत्रमापतितम्, अत्राप्याचार्यस्योपाध्यायस्य वा ऋतुबद्धे
१. जे - आगमप्रकाशने ॥
For Private and Personal Use Only
܀܀܀
सूत्र ११
गाथा १८७०-१८७४ उवसम्पत्सामाचारी
८५१ (A)