________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवमुक्ते
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८५० (A)
इयरे भणंति बीयं, तुब्भं तं नीयमन्नखेत्तं तु । तं होइ खेत्तियस्सा, एवं अम्हं तु एयाइं ॥ १८७० ॥ दारं ३॥
इतरे संयतीसत्का भणन्ति- बीजं युष्मदीयम् तत् किल क्षेत्रसादृश्यविप्रलम्भतः कथमपि वापकैरन्यत् क्षेत्रं नीतम्, अन्यत्र क्षेत्रे उप्तमित्यर्थः, तत् लोके क्षेत्रिकस्य भवति। एवमेतान्यपत्यान्यस्माकमिति ३॥ १८७० ॥
संयतसत्का अत्र प्रत्युत्तरमाहुःरण्णो धूयातो खलु, न माउछंदाउ ताओ दिजंति । नवि पुत्तो अभिसिच्चइ, तासिं छंदेण एवऽम्हं ॥ १८७१ ॥ दारं ४॥
न खलु या राज्ञो दुहितरस्ताः मातृच्छन्दतो मातृणामभिप्रायेण दीयन्ते, नापि पुत्रोऽभिषिच्यते तासां मातृणां छन्देन अभिप्रायेण, किन्तु राज्ञः स्वाभिप्रायेण, ततो यथा
सूत्र ११
गाथा १८७०-१८७४
उवसम्पत्सामाचारी
८५० (A)
For Private and Personal Use Only