SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवमुक्ते श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८५० (A) इयरे भणंति बीयं, तुब्भं तं नीयमन्नखेत्तं तु । तं होइ खेत्तियस्सा, एवं अम्हं तु एयाइं ॥ १८७० ॥ दारं ३॥ इतरे संयतीसत्का भणन्ति- बीजं युष्मदीयम् तत् किल क्षेत्रसादृश्यविप्रलम्भतः कथमपि वापकैरन्यत् क्षेत्रं नीतम्, अन्यत्र क्षेत्रे उप्तमित्यर्थः, तत् लोके क्षेत्रिकस्य भवति। एवमेतान्यपत्यान्यस्माकमिति ३॥ १८७० ॥ संयतसत्का अत्र प्रत्युत्तरमाहुःरण्णो धूयातो खलु, न माउछंदाउ ताओ दिजंति । नवि पुत्तो अभिसिच्चइ, तासिं छंदेण एवऽम्हं ॥ १८७१ ॥ दारं ४॥ न खलु या राज्ञो दुहितरस्ताः मातृच्छन्दतो मातृणामभिप्रायेण दीयन्ते, नापि पुत्रोऽभिषिच्यते तासां मातृणां छन्देन अभिप्रायेण, किन्तु राज्ञः स्वाभिप्रायेण, ततो यथा सूत्र ११ गाथा १८७०-१८७४ उवसम्पत्सामाचारी ८५० (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy