SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८४९ (A तेणं कुडुबिएणं, उब्भामइलेण दोण्हवी दंडो । दिन्नो सावि य तस्सा, जाया एवऽम्ह एयाइं ॥ १८६६ ॥ दारं ४॥ येन स्वैरिण्या अपत्यानि जनितानि तेन कुटुम्बिकेन उदभ्रामिलेन राजकुले गत्वा कथितम्, यथा- अहं देव! तस्याः सर्वं भोगभरं वहामि स्म, सोपि च तत्पतिर्मदीयेन भोगभरेण नियूंढवान्, तस्मात्प्रसादं कृत्वा मदीयान्यपत्यानि दापयतेति। तत एवमुक्ते राजा कुपितः, तथा भोगभरसंवाददर्शनत एवमिमावपन्यायकारिणौ इति द्वावपि सर्वस्वापहरणतो दण्डितवान्। तथा चाह- द्वयोरपि दण्डो दत्तः, दापित इत्यर्थः । साऽपि चापत्याऽपहरणतोऽनन्यगतिका सती तस्य जाता, एवमस्माकमेतान्यपीति ४॥ १८६६ ॥ पुणरवि य संजइइत्त, बेंति खरियाए अण्णखरएण । जं जायति खरियाहिवतिस्स होति एवऽम्ह एयाइं ॥ १८६७ ॥ पुनरपि संयतीसत्का ब्रुवते-खरिकायां गर्दभ्यां अन्यखरकेण अन्यसत्केन गर्दभेन यत् जायते तत्सर्वं खरिकाधिपतेर्भवति, एवमस्माकमप्यतानीति ५॥ १८६७ ॥ गाथा (१८६२-१८६९ आभवने दृष्टान्ताः ८४९ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy