________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देश :
८४८ (B)
܀܀܀
www.kobatirth.org
बेंतियरे अम्हं तु, जह वडवाए उ अण्णआसेणं ।
जं जायति मुल्लम्मी, अदिण्णे तं आसियस्सेव ॥ १८६४॥ दारं २ ॥
इतरे संयतसमानकुलका - ब्रुवते अस्माकमेतान्यपत्यान्याभवन्ति यथा मूल्ये अदत्ते यदन्येन अन्यसत्केनाऽश्वेन वडवाया जायतेऽपत्यं तदाश्विकस्यैव अश्वस्वामिन एव, कारणिकैरेवमेव व्यवहारनिश्चयाद् एवमेतान्यप्यस्माकमिति २ ॥ १८६४ ॥
एवमुक्ते -
जस्स महिलाय जायति, उब्भामइलाय तस्स तं होइ । संजइइत्त भती । दारं३ । इयरे बेंती इमं सुसु ॥ १८६५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यस्य महेलायाः भार्याया उद्भ्रामिलायाः स्वैरिण्या जायते स्वतः परतश्च तस्य तत्सर्वमाभवति, एवमस्माकमपि इति संजइइत्ता संयतीसमानकुलका भणन्ति ३ । इतरे ब्रुवते - इदं वक्ष्यमाणं उद्भ्रामककौडुम्बिककृतं तत् शृणुत ॥ १८६५ ॥
For Private and Personal Use Only
गाथा
| १८६२-१८६९
आभवने दृष्टान्ताः
८४८ (B)