SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देश : ८४८ (B) ܀܀܀ www.kobatirth.org बेंतियरे अम्हं तु, जह वडवाए उ अण्णआसेणं । जं जायति मुल्लम्मी, अदिण्णे तं आसियस्सेव ॥ १८६४॥ दारं २ ॥ इतरे संयतसमानकुलका - ब्रुवते अस्माकमेतान्यपत्यान्याभवन्ति यथा मूल्ये अदत्ते यदन्येन अन्यसत्केनाऽश्वेन वडवाया जायतेऽपत्यं तदाश्विकस्यैव अश्वस्वामिन एव, कारणिकैरेवमेव व्यवहारनिश्चयाद् एवमेतान्यप्यस्माकमिति २ ॥ १८६४ ॥ एवमुक्ते - जस्स महिलाय जायति, उब्भामइलाय तस्स तं होइ । संजइइत्त भती । दारं३ । इयरे बेंती इमं सुसु ॥ १८६५ ॥ Acharya Shri Kailassagarsuri Gyanmandir यस्य महेलायाः भार्याया उद्भ्रामिलायाः स्वैरिण्या जायते स्वतः परतश्च तस्य तत्सर्वमाभवति, एवमस्माकमपि इति संजइइत्ता संयतीसमानकुलका भणन्ति ३ । इतरे ब्रुवते - इदं वक्ष्यमाणं उद्भ्रामककौडुम्बिककृतं तत् शृणुत ॥ १८६५ ॥ For Private and Personal Use Only गाथा | १८६२-१८६९ आभवने दृष्टान्ताः ८४८ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy