________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
णाते व जस्स भावो, न नजए तस्स दिजए लिंगं । दिण्णम्मि दिसं नाहिति, कालेण वि सो सुणंतो वा ॥ १८५९ ॥
ज्ञाते वा पश्चात्कृततया तस्मिन् प्रव्रज्यार्थमुपस्थिते यस्य भावो न ज्ञायते केनापि कारणेन पूर्वाचार्यसमीपं न गत?' इति तस्य ज्ञातस्याज्ञातस्य वा लिङ्गं दीयते। दत्ते च लिङ्गे स आत्मीयां दिशं कालेन पूर्वाचार्यलक्षणां ज्ञास्यति, स च पूर्वाचार्यः कालेन परम्परया शृण्वन् तं ज्ञास्यति, ततो यस्य समीपे तस्य प्रतिभासते तस्य समीपमुपगच्छतु ॥ १८५९ ॥
चतुर्थ
उद्देशकः ८४७ (A)
साम्प्रतमन्यं व्यवहारमुपदर्शयतिअहवा अण्णण्णकुला, पडिभजिउकाम समणो समणी य । अणुसट्ठा परं ण ठिया, करेंति वायंतिववहारं ॥ १८६०॥
अथवेति व्यवहारस्य प्रकारान्तरो(रतो)पदर्शने। श्रमणः श्रमणी चेत्ति द्वावपि अन्यान्यकुलौ अन्यकुलः श्रमणोऽन्यकुला श्रमणी प्रतिभलकामौ प्रतिपतितुकामौ स्वस्वाचार्येण च तौ प्रभूतमनुशिष्टौ परं न स्थितौ, तौ स्वस्वकुलममत्वेन वागन्तिकव्यवहारं वागेव
गाथा १८५६-१८६१
आभवनव्यवहारः
८४७ (A)
For Private and Personal Use Only