________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८४५ (A)
गंतूणं जइ बेती, अहयं तुब्भं इमाणि अन्नस्स । एयाणि तुब्भ नाहं, दो वी तुब्भं दुवेऽण्णस्स ॥ १८५३ ॥
त्रिवर्षप्रमाणायां मर्यादायामतिक्रान्तायां पूर्वाचार्यस्य समीपं गत्वा यदि ब्रूते अहंयुष्माकमन्तिके प्रव्रजिष्यामि, यानि पुनरिमानि मम समीपे उपस्थितानि तानि अन्यस्यामुकस्य पार्श्वे प्रव्रजिष्यन्ति; अथवा एतानि युष्माकम्, अहमन्यस्य; अथवा द्वावपि एतान्यहं च युष्माकम्; यदि वा द्वावपि एतान्यहं चान्यस्य तदा यदिच्छति तत्प्रमाणम् ॥ १८५३॥
तदेवाहछिण्णम्मि उ परियाए, उवट्ठिहंते उ पुच्छिउं विहिणा । तस्सेव अणुमएणं, पुव्वदिसा पच्छिमा वा वि ॥ १८५४ ॥ छिन्ने पयार्ये वर्ष त्रयमर्यादायामतिक्रान्तायामित्यर्थः, तस्मिन् स्वयमुपतिष्ठति अन्यांश्चोपस्थापयति विधिना तं पृष्ट्वा तस्यैवोपतिष्ठतः अनुमतेनेच्छया पूर्वा दिक् पश्चिमा वा दीयते। किमुक्तं भवति? -यदि पूर्वाचार्यमिच्छति ततः पूर्वाचार्यस्याऽऽभवति, अथान्य तहन्यस्य। शेषतदुपस्थापितविषयेऽपि च तस्येच्छा प्रमाणम्, सा च प्रागेवोपदर्शिता। स यदि
गाथा १८५०-१८५५ सारूपिकादेः आभवनादिः
८४५ (A)
For Private and Personal Use Only