________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८४४ (B)
www.kobatirth.org
यः पुनर्गृहस्थ इव मुण्डो गृहस्थमुण्डः, क्षुरेण मुण्ड इत्यर्थः, अथवा मुण्डो लोचेन मुण्डः, एष द्विविधोऽपि मुण्डो गृहस्थत्वं करोति, न तु रजोहरण दण्डक - पात्रादि धारयति, तेन सारूपिकाद्भिन्नः, स त्रयाणां वर्षाणामारतोऽर्वाग् यानि प्रव्राजयति मुण्डितानि करोति तानि स्वयं च यावत्त्रीणि वर्षाणि न पूर्यन्ते तावत्सर्वं पूर्वाचार्यस्याऽऽभवति
॥ १८५१ ॥
अपव्वाविते सच्छंदा, तिण्हं उवरिं तु जाणि पव्वावे ।
अपव्वावियाणि जाणि य, सो वि य जसिच्छए तस्स ॥ १८५२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
१८५०-१८५५
यानि पुनस्त्रयाणां वर्षाणामारतो न प्रवाजितानि न मुण्डितानि कृतानि, किन्तु सशिखाकानि वर्तन्ते तानि स्वच्छन्दाद् यस्मै प्रयच्छति तस्याऽऽभवन्ति, त्रयाणां वर्षाणामुपि पुनर्यानि प्रव्राजयति मुण्डितानि करोति, यानि चाप्रवाजितानि सशिखाकानि तिष्ठन्ति सारूपिकादेः सोऽपि च स्वयमात्मना यस्य सकाशे इच्छति प्रतिभासते तस्य समीपे प्रव्राजयति प्रव्रजति च, त्रिवर्षमर्यादायाः परिपूंर्णीकृतत्वात् ॥ १८५२॥
आभवनादिः
१. ॰दया. सं.। दयामपि मो. ॥। २. ०पूर्णीभूतः मो. सं. B3Pमु. ॥
For Private and Personal Use Only
८४४ (B)