________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सारूपी सारूपिकः स एकां निषद्यामेकनिषद्योपेतं रजोहरणम् अवलम्बकं दण्डकम्, उपलक्षणमेतत्, पात्रादिकं च धारयति शिरश्च मुण्डयति ॥ १८४५ ॥
सूत्रम्
चतुर्थ उद्देशकः
८४२ (B)
अत्राऽऽभवनविधिमाहगिहिलिंगं पडिवजइ, जो ऊ तद्दिवसमेव जो तं तू । उवसामेती अण्णो, तस्सेव ततो पुरा आसी ॥ १८४६ ॥
यो व्रतं मुक्त्वा गृहिलिङ्गं प्रतिपद्यते, तं च गृहिलिङ्गप्रतिपन्नं योऽन्यः, उपलक्षणमेतत्, मूलाचार्यो वा तद्दिवसमेव उपशमयति पुनरपि व्रतग्रहणायाभिमुखीकरोति स येनैवोपशमितस्तस्यैवाऽऽभवति, न मूलाचार्यस्यैव । उक्तं च "पच्छाकडो गिहत्थीभूतो जइ तद्दिवसं चेव पव्वइउमिच्छइ जस्स सगासे इच्छइ तस्सेव सो[ चूर्णी ]" इति। एष विधिः पुरा | आसीत्। सम्प्रति पुनर्लिङ्गे परित्यक्तेऽपि त्रिषु वर्षेषु गतेषु तदाभवनपर्यायः परिपूर्णो भवति, नारतः ॥१८४६॥
किं कारणम् ? केन वाऽऽचार्येणेयं मर्यादा स्थापितेति चेत् ? अत आह
गाथा १८४४-१८४९ पाश्चात्कृता
आभावनादिः
८४२ (B)
For Private and Personal Use Only