SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् चतुर्थ उद्देशकः ८३९ (B) गृहेषु वसतिं प्रलोकमानौ हिण्डेते, यावता च न पूर्यते तावदितरानीतं गृह्णीतः, इदमपि वर्षाविषयं कारणिकम्। अकारणे चतुर्णां तिष्ठतां प्रायश्चित्तं चतुर्लघु ॥१८३६ ॥ सम्प्रति बहुत्वविषये गणावच्छेदकसूत्रे भावयतिएमेव बहूणं पी, जहेव भणिया उ आयरियसुत्ते । जाव उ सुयोवसंपय, नवरि इमं तत्थ नाणत्तं ॥ १८३७॥ एवमेव अनेनैव प्रकारेण । किमुक्तं भवति? यथा एकत्वे ऋतुबद्धे वर्षासु च पूर्वं सूत्रमुक्तमेवं बहूनामपि ऋतुबद्धे वर्षासु च वक्तव्यम् । भावनाऽपि च यथा बहुत्वविषये आचार्यसूत्रे भणिता तथैवात्रापि भणनीया, सा च तावद्, यावत् श्रुतोपसम्पत्। तथाहि-| तैरपि समाप्तकल्पीकरणार्थमन्योन्यनिश्रया वर्तितव्यं, परस्परोपसम्पदा इत्यर्थः । सा च निश्रा द्विविधा-गीतार्थनिश्रा श्रुतनिश्रा च। तत्र यद्गीतार्थस्य समीपे उपसम्पदनं सा गीतार्थनिश्रा। तया गीतार्थनिश्रया परस्परोपसम्पन्नत्वेन समाप्तकल्पीभूतयोईयोस्त्रयाणां वा वर्गाणां समकमा गाथा १८३२-१८३७ क्षेत्राऽऽभवने जयणादिः ८३९ (B) १. म्पन्नः सन् त खं.॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy