SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार ܀܀܀܀܀܀܀ www.kobatirth.org एवमेव आचार्योपाध्यायसूत्रगतेन प्रकारेण द्विविधे काले ऋतुबद्धे काले वर्षाकाले च गणावच्छेदकैकत्वपृथक्त्वसूत्राणि भावयितव्यानि, किमुक्तं भवति ? - यथा आचार्योपाध्यायानामेकत्व-पृथक्त्वसूत्राणि, द्विविधकाले गतानि व्याख्यातानि या चाऽऽभवत्यनाभवति च चतुर्थ सामाचारी, तथा गणावच्छेदकस्याप्येकत्व - पृथक्त्वसूत्राणि द्विविधकालगतानि भावयितव्यानि । उद्देशक: सैव च सामाचारी आभवत्यनाभवतीति । नवरमत्र यन्नानात्वं तदहं समासेन वक्ष्ये ॥ १८३३ ॥ सूत्रम् ८३८ (B) ܀܀܀ Acharya Shri Kailassagarsuri Gyanmandir तत्र ऋतुबद्धे तावद् भण्यते- यदि गणावच्छेदक आत्मद्वितीयो वसति तदा तस्य प्रायश्चित्तं मासलघु, इमे च दोषाः - जह होति पत्थणिज्जा, कप्पट्ठी नीलकेसी सव्वस्स । तह चेव गणावच्छे, किं कारण ? जेण तरुणो उ ॥ १८३४ ॥ यथा कप्पट्टीत बालिका नीलकेशी कृष्णकेशी तरुणीत्यर्थः, सर्वस्य तरुणस्य महतो वा प्रार्थनीया भवति, तथा गणावच्छेदकोऽपि । किं कारणम् ? सूरिराह - येन कारणेन स गणावच्छेदकस्तरुणः, ततस्तरुणतया तरुण्या महत्या वा प्रार्थनीयो जायते ॥ १८३४ ॥ For Private and Personal Use Only गाथा १८३२-१८३७ क्षेत्राऽऽभवने जयणादिः ८३८ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy