________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८३७ (B)
www.kobatirth.org
यदि ते सर्वे सकुलकाः समानकुलकास्ततः कुलस्थविरस्य ददति, अथान्यकुलका अपि विद्यन्ते तदा गणस्थविरस्य । अथान्यगणसत्का अपि विद्यन्ते तदा सङ्घ सङ्घस्थविरस्य । अथैषां मध्ये तत्कालमेकस्याप्यभावस्तत आह- रायणिएत्यादि, रत्नाधिकस्थविरस्याभावे कुलादिस्थविराणामपि च तथैव अभावे सति ॥ १८२९ ॥
साहारणं व काउं, दोण्णि वि सारेंति जाव अण्णो उ । उप्पज्जइ सिं सेहो, एमेव य वत्थपत्तेसु ॥ १८३० ॥
साधारणं वा तं शिष्यं कृत्वा द्वावपि तं तावत्सारयतो यावदन्यः शिष्यस्तयोरुत्पद्यते ततो विभजनमिति अत्र द्विग्रहणं त्रिप्रभृतीनामुपलक्षणम्, तेन बहूनामप्ययं न्यायो दृष्टव्यः । एवमेव वस्त्रपात्रेष्वपि साधारणतया सम्पन्नेषु विधिर्द्रष्टव्यः ॥ १८३० ॥
अत्र पर आह
चोएइ वत्थ- पाया, कप्पंते वासवासे घेत्तुं जे ? ।
जह कारणम्मि सेहो, तह तालचरादिसु वत्था ॥ १८३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
܀܀܀
गाथा
| १८२५-१८३१
एकशैक्षे
सामाचारी
८३७ (B)