________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यं जानीथ यूयमाचार्य, तं मम देहत्ति दर्शयत इत्येवं भणिते यदि ते शिष्याः श्री ४ शिष्यत्वेनोपस्थिता बहवो भवन्ति ततः सर्वेषामेकैकं शिष्यं ते एकत्र मिलिता: परस्परसम्मत्या व्यवहार
ददति प्रयच्छन्ति ॥१८२६ ॥ अथ एक एव शिष्यस्तत्र विधिमाहसूत्रम् चतुर्थ राइणिया थेराऽसति, कुल-गण-संघे दुगादिणो भेदा । उद्देशकः
एमेव वत्थ-पाए, तालायर सेवगा वणिया ॥ १८२७ ॥ ८३६ (B)
यद्येक एव शिष्यस्तदा यस्तेषां सर्वेषामपि रालिको रत्नाधिकस्तस्य तं समर्पयन्ति, अथ सर्वे समरत्नाधिकास्ततो यत् तेषां वृद्धतरस्तस्य। अथ सर्वे वृद्धास्तर्हि यस्य शिष्या न सन्ति तस्य। अथ सर्वेषामपि शिष्या न-विद्यन्ते तत इयं सामाचारी-सर्वेषां शिष्याणाम्
गाथा असति अभावे कुलत्ति यदि ते सर्वे समानकुलास्ततः कुलस्थविरस्य तं ददति । ४१८२५-१८३१ अथाऽन्यकुलसत्का अपि तत्र वर्तन्ते तत आह- गणत्ति गणस्थविरस्य समर्पयन्ति ।
एकशैक्षे
सामाचारी अथाऽन्यगणसत्का अपि तत्र विद्यन्ते तत आह- संघे इति सङ्घस्थविराय ददति । अथवा || स एकः शिष्यः साधारणस्तावत् क्रियते यावदन्ये उपतिष्ठन्ति, उपस्थितेषु च तेषु यदा | ८३६ (B)
सर्वेषां परिपूर्णा भवन्ति तदा विभज्यन्ते। एवं द्विकादयोऽपि भेदा वाच्याः, द्विप्रभृतीनामपि
For Private and Personal Use Only