SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यं जानीथ यूयमाचार्य, तं मम देहत्ति दर्शयत इत्येवं भणिते यदि ते शिष्याः श्री ४ शिष्यत्वेनोपस्थिता बहवो भवन्ति ततः सर्वेषामेकैकं शिष्यं ते एकत्र मिलिता: परस्परसम्मत्या व्यवहार ददति प्रयच्छन्ति ॥१८२६ ॥ अथ एक एव शिष्यस्तत्र विधिमाहसूत्रम् चतुर्थ राइणिया थेराऽसति, कुल-गण-संघे दुगादिणो भेदा । उद्देशकः एमेव वत्थ-पाए, तालायर सेवगा वणिया ॥ १८२७ ॥ ८३६ (B) यद्येक एव शिष्यस्तदा यस्तेषां सर्वेषामपि रालिको रत्नाधिकस्तस्य तं समर्पयन्ति, अथ सर्वे समरत्नाधिकास्ततो यत् तेषां वृद्धतरस्तस्य। अथ सर्वे वृद्धास्तर्हि यस्य शिष्या न सन्ति तस्य। अथ सर्वेषामपि शिष्या न-विद्यन्ते तत इयं सामाचारी-सर्वेषां शिष्याणाम् गाथा असति अभावे कुलत्ति यदि ते सर्वे समानकुलास्ततः कुलस्थविरस्य तं ददति । ४१८२५-१८३१ अथाऽन्यकुलसत्का अपि तत्र वर्तन्ते तत आह- गणत्ति गणस्थविरस्य समर्पयन्ति । एकशैक्षे सामाचारी अथाऽन्यगणसत्का अपि तत्र विद्यन्ते तत आह- संघे इति सङ्घस्थविराय ददति । अथवा || स एकः शिष्यः साधारणस्तावत् क्रियते यावदन्ये उपतिष्ठन्ति, उपस्थितेषु च तेषु यदा | ८३६ (B) सर्वेषां परिपूर्णा भवन्ति तदा विभज्यन्ते। एवं द्विकादयोऽपि भेदा वाच्याः, द्विप्रभृतीनामपि For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy