________________
Shri Mahavir Jain Aradhana Kendra
*
व्यवहार
सूत्रम्
चतुर्थ
उद्देशक :
८३५ (A)
܀܀܀܀
܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा तपस्वी वा प्रव्राजको वा ? तत्रापि तस्यामपि पृच्छायां तथैव कथनीयम्, अन्यथा कथने मासगुरुः ॥१८२१ ॥
सव्वे सुत्थाय बहुस्सुया वा, पव्वावगा आयरिया पहाणा ।
एवं तु वुत्ते समुवेति जस्स, सिट्ठे विसेसे चउरो उ किण्हा ॥ १८२२ ॥
अथ सर्वे श्रुतार्थाः सर्वे बहुश्रुताः सर्वे च प्रव्राजकाः सर्वे वाऽऽचार्याः प्रधानाः ततस्तथैव यथाभावं कथनीयाः । एवं तूक्ते यस्य समीपं समुपैति तस्याऽऽभवति । अथात्मीयानां बहुतरगुणोत्कीर्तनतोऽन्येषां बहुतरनिन्दनेन रागद्वेषाकुलतया विशेषं कथयति ततः शिष्टे विशेषे तस्य विशेषकथकस्य प्रायश्चित्तं चत्वारो मासाः कृत्स्नाः परिपूर्णा, गुरुका इत्यर्थः ॥ १८२२ ॥ अथ सर्वेषां मिलितानां स शैक्षः समागत एवं ब्रूयात्धम्ममिच्छामि सोउं, जे पव्वइस्सामि रोइए । कहणालद्धितो अहीणो जो पढमं सो उ साहति ॥ १८२३ ॥
For Private and Personal Use Only
गाथा
| १८९९-१८२४
* साधारणशैक्षे सामाचारी
८३५ (A)