SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * व्यवहार सूत्रम् चतुर्थ उद्देशक : ८३५ (A) ܀܀܀܀ ܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा तपस्वी वा प्रव्राजको वा ? तत्रापि तस्यामपि पृच्छायां तथैव कथनीयम्, अन्यथा कथने मासगुरुः ॥१८२१ ॥ सव्वे सुत्थाय बहुस्सुया वा, पव्वावगा आयरिया पहाणा । एवं तु वुत्ते समुवेति जस्स, सिट्ठे विसेसे चउरो उ किण्हा ॥ १८२२ ॥ अथ सर्वे श्रुतार्थाः सर्वे बहुश्रुताः सर्वे च प्रव्राजकाः सर्वे वाऽऽचार्याः प्रधानाः ततस्तथैव यथाभावं कथनीयाः । एवं तूक्ते यस्य समीपं समुपैति तस्याऽऽभवति । अथात्मीयानां बहुतरगुणोत्कीर्तनतोऽन्येषां बहुतरनिन्दनेन रागद्वेषाकुलतया विशेषं कथयति ततः शिष्टे विशेषे तस्य विशेषकथकस्य प्रायश्चित्तं चत्वारो मासाः कृत्स्नाः परिपूर्णा, गुरुका इत्यर्थः ॥ १८२२ ॥ अथ सर्वेषां मिलितानां स शैक्षः समागत एवं ब्रूयात्धम्ममिच्छामि सोउं, जे पव्वइस्सामि रोइए । कहणालद्धितो अहीणो जो पढमं सो उ साहति ॥ १८२३ ॥ For Private and Personal Use Only गाथा | १८९९-१८२४ * साधारणशैक्षे सामाचारी ८३५ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy