SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् चतुर्थ उद्देशकः साहारणट्ठियाणं, सेहे पुच्छंतुवस्सए जो उ । दूरत्थं पि हु निययं, साहति ऊ तस्स मासगुरू ॥ १८२० ॥ विचारादिविनिर्गतं साधुं दृष्ट्वा कोऽपि शैक्षकः पृच्छति कुत्र साधूनां वसतयः? इति; एवं साधारणस्थितानां साधारणक्षेत्रावस्थितानामुपाश्रयान् पृच्छति शैक्षे यः निजकमात्मीयमुपाश्रयं दूरस्थम्, अपिशब्दात् प्रत्यासन्नं वा साधयति कथयति तस्य हुः निश्चितं प्रायश्चित्तं मासगुरुः ॥१८२०॥ ८३४ (B) कथं पुनः कथनीयम् ? इत्याहसव्वे उद्दिसियव्वा, अह पुच्छे कयरो एत्थ आयरितो । बहुसुय तवस्सि पव्वायगो य? तत्था वि तहेव ॥ १८२१ ॥ सर्वे यथाक्रममुपाश्रया उद्देष्टव्याः। यथा- अमुकस्याचार्यस्योपाश्रयोऽमुकप्रदेशे अमुक- ८३४ (B) || स्यामुके इति। एवं कथिते यत्र याति तेषामाभवति। अथ स पृच्छेत् कतरोऽत्राचार्यो बहुश्रुतो || गाथा १८१९-१८२४ साधारणशैक्षे सामाचारी For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy