SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशक: ८३३ (B) *** www.kobatirth.org प्रतिज्ञातमेव निर्वाहयति गणि-आयरियाणंतो, खेत्तम्मि ठियाण दोसु गा । वासासु होति खेत्तं, निस्संचारेण बाहिरतो ॥ १८१७ ॥ गणोऽस्यास्तीति गणी-गणावच्छेदकः, आचार्यः प्रतीतः, तयोः [ द्वयोः ] ग्रामयोः पृथक् पृथक् स्थितयोर्वर्षास्वाभवति क्षेत्रं ग्रामद्वयलक्षणम्, अन्तः क्षेत्रे स्थितयोः क्षेत्रमध्यव्यवस्थितयोः, न पुनः परस्परं गमनागमनतः । कुत: ? इत्याह बहिर्निस्सञ्चारेण स्वस्वग्रामाद्बहिः पानीय-हरिताद्याकुलतया सञ्चाराभावतः ॥ १८१७॥ वासासु समत्ताणं, उग्गहो एगदुगपिंडियाणं पि । साहारणं तु सेहं, वोच्छं दुविहं च पच्छकडं ॥ १८१८ ॥ Acharya Shri Kailassagarsuri Gyanmandir वर्षासु बहूनामाचार्याणां परस्परोपसम्पदा समाप्तकल्पानां वर्षासु सप्त जनाः समाप्तकल्पः, ऊना असमाप्तकल्पः एगदुगपिंडियाणं पि इति सप्ताप्यैककाः सन्तः पिण्डिताः एकपिण्डिताः, अथवा द्विकेन-वर्गद्वयेन 'एक एकाकी एक: षड्वर्गः, यदि वा For Private and Personal Use Only गाथा | १८१३-१८१८ समाप्तकल्पे आभवनविधिः ८३३ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy