________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशक:
८३३ (B)
***
www.kobatirth.org
प्रतिज्ञातमेव निर्वाहयति
गणि-आयरियाणंतो, खेत्तम्मि ठियाण दोसु गा । वासासु होति खेत्तं, निस्संचारेण बाहिरतो ॥ १८१७ ॥
गणोऽस्यास्तीति गणी-गणावच्छेदकः, आचार्यः प्रतीतः, तयोः [ द्वयोः ] ग्रामयोः पृथक् पृथक् स्थितयोर्वर्षास्वाभवति क्षेत्रं ग्रामद्वयलक्षणम्, अन्तः क्षेत्रे स्थितयोः क्षेत्रमध्यव्यवस्थितयोः, न पुनः परस्परं गमनागमनतः । कुत: ? इत्याह बहिर्निस्सञ्चारेण स्वस्वग्रामाद्बहिः पानीय-हरिताद्याकुलतया सञ्चाराभावतः ॥ १८१७॥
वासासु समत्ताणं, उग्गहो एगदुगपिंडियाणं पि ।
साहारणं तु सेहं, वोच्छं दुविहं च पच्छकडं ॥ १८१८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वर्षासु बहूनामाचार्याणां परस्परोपसम्पदा समाप्तकल्पानां वर्षासु सप्त जनाः समाप्तकल्पः, ऊना असमाप्तकल्पः एगदुगपिंडियाणं पि इति सप्ताप्यैककाः सन्तः पिण्डिताः एकपिण्डिताः, अथवा द्विकेन-वर्गद्वयेन 'एक एकाकी एक: षड्वर्गः, यदि वा
For Private and Personal Use Only
गाथा
| १८१३-१८१८ समाप्तकल्पे आभवनविधिः
८३३ (B)