SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः अधुना घोटककण्डूयितमधिकृत्याहदोण्हं तु संजयाणं, घोडगकंडूइयं करेंताणं । जो जाहे जं पुच्छइ, सो ताहे पडिच्छतो तस्स ॥ १८१५ ॥ द्वयोः संयतयोः घोटककण्डूयितमिव घोटककण्डूयितम् परस्परं प्रच्छनमित्यर्थः, तत् | कुर्वतां यो यदा यं पृच्छति स तदा तस्य प्रतीच्छकः, इतरः प्रतीच्छ्यः । यावच्च यः प्रतीच्छ्यस्तावत्तस्याभवति, न शेषकालमिति ॥ १८१५ ॥ ८३३ (A) उपसंहारमाह गाथा १८१३-१८१८ समाप्तकल्पे आभवनविधिः एवं ता असमत्ते, कप्पे भणितो विहि उ जो एस । एत्तो समत्तकप्पे, वुच्छामि विहिं समासेण ॥ १८१६ ॥ एवं तावदसमाप्ते कल्पे यो विधिर्भवति स एष भणितः। अत उर्ध्वं समासेन समाप्तकल्पे विधिं वक्ष्यामि ॥ १८१६ ।। ८३३ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy