________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८३२ (A)
www.kobatirth.org
तदेवमावलिकामधिकृत्योक्तम्। अधुना मण्डलीमधिकृत्याह
एमेव मंडलीए वि, पुव्वाहियनट्ठ धम्मकहि वादी ( ? दे ) । अहवा पइण्णगसुए, अहिज्जमाणे बहुसुते वि ॥ १८१३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यथा अधस्तादावलिकायामुक्तमेवमेव मण्डल्यामपि द्रष्टव्यम् । सा मण्डली क्व भवति ? इति चेत्, उच्यते— पूर्वाधीते नष्टे उज्वाल्यमाने, धर्मकथायां धर्मकथाशास्त्रेषु, वादे वादशास्त्रेषु उज्वाल्यमानेष्वधीयमानेषु वा, अथवा प्रकीर्णक श्रुते अधीयमाने बहुश्रुतेऽपि बहुश्रुतविषयेऽपि मण्डली भवति । तत्राप्याभाव्यमावलिकायामिव । अथ कथमावलिकायामिव मण्डल्यामपि द्रष्टव्यम् ? इति चेत्, उच्यते- एक एकस्य पार्श्वे पूर्वाधीतं नष्टमावश्यकमुज्वालयति, आवश्यकवाचनाचार्यः पुनस्तस्य समीपे दशवैकालिकम्, दशवैकालिकवाचनाचार्यस्याभवति इत्यादि सर्वं तथैव । तथा एक एकस्य पार्श्वे आवश्यकं नष्टमुज्वालयति, एषोऽप्यावश्यकवाचनाचार्योऽन्यस्य समीपे दशवैकालिकम्, दशवैकालिकवाचनाचार्योप्यपरस्य समीपे उत्तराध्ययनानि, उत्तराध्ययनवाचनाचार्योऽप्यन्यस्य समीपे आचाराङ्गम्, एवं यावद् विपाकश्रुतवाचनाचार्यः पूर्वाधीतं नष्टमन्यस्य पार्श्वे दृष्टिवादमुज्ज्वालयति, दृष्टिवादवाचनाचार्यस्याऽऽभवति, न शेषाणाम्,
For Private and Personal Use Only
गाथा
१८१३-१८१८
म आभवनविधिः
८३२ (A)