________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ८३० (B)
शीतिसूत्राणि। यथा सूत्रे यथोत्तरं बलिष्ठतोक्ता, एवमर्थेऽपि भावनीया, तद्यथा- एक एकस्य पार्श्वे आवश्यकार्थमधीते, आवश्यकार्थवाचनाचार्यः पुनरावश्यकार्थे प्रतिप्रच्छकस्य समीपे दशवैकालिकार्थमधीते, दशवैकालिकार्थवाचनाचार्यस्याभवति क्षेत्रम् । एवं तावद्वाच्यं यावदष्टाशीतिसूत्रार्थः । नवरं छेदसूत्रार्थं मुक्त्वा अर्थाचार्याणामुपरि छेदसूत्रार्थाचार्यो वक्तव्यः । तद्यथा-एक एकस्य पार्श्वे दृष्टिवादगतानामष्टाशीते: सूत्राणामर्थमधीते, अष्टाशीतिसूत्रार्थवाचनाचार्यः पुनरष्टाशीतिसूत्रार्थप्रतिप्रच्छकस्य समीपे छेदसूत्रार्थमधीते, छेदसूत्रार्थवाचनाचार्यस्याऽऽभाव्यं तत् क्षेत्रम् ॥ १८०८ ॥
एमेव मीसगम्मि वि, सुत्तातो बलवगो पगासो उ । पुव्वगयं खलु बलियं, हेट्ठिलत्था किमु सुयातो? ॥ १८०९ ॥
एवमेव अनेनैव प्रकारेण मिश्रकेऽपि सूत्रार्थरूपोभयस्मिन्नपि वक्तव्यम्, सर्वत्र सूत्राद् : बलवान् प्रकाश: अर्थस्य प्रकाशकः । तद्यथा-एक एकस्य पार्श्वे आवश्यकसूत्रमधीते, तस्य समीपे पुनः सूत्रवाचनाचार्य आवश्यकस्यार्थमधीते, आवश्यकार्थवाचनाचार्यस्याभवति तत्क्षेत्रम्। एवं तावद्भावनीयं यावदष्टाशीतिसूत्रार्थवाचनाचार्यः। सर्वत्राधस्तनात्सूत्रादर्थाद्वा पूर्वगतं बलीयः। 3
गाथा
१८०८-१८१२
सूत्राऽर्थ
छेदसूत्रणां बलवत्तादिः
८३० (B)
For Private and Personal Use Only