SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८२९ (B) साहारणट्ठियाणं, जो भासति तस्स तं हवति खेत्तं । वारग तद्दिण पोरिसि, मुहुत्त भासे उ जो जाहे ॥ १८०६ ॥ साधारणस्थितानां साधारणावग्रहावस्थितानां मध्ये य: सूत्रमर्थं वा भाषते तस्य तद्भवति क्षेत्रम् न शेषाणाम्। अथ ते वारंवारेण भाषन्ते तत आह- यो यदा वारकेण दिनं पौरुषी मुहूर्तं वा भाषते तस्य तावन्तं कालमाभाव्यम्, न शेषकालम्। इयमत्र भावनायो यतिदिवसान् भाषते तस्य ततिदिवसानाभाव्यम् अथवा प्रतिदिवसं यो यतिपौरुषीर्भाषते तस्य ततिपौरुषीरवग्रहः, यदि वा यो यतिमुहूर्तान् भाषते तस्य तावन्तं कालमवग्रहः, न शेषकालमपीति ॥ १८०६॥ आवलिया१ मंडलियार, घोडगकंडूइय३ एव भासेज्जा । सुत्तं भासति सामाइयादि जावऽट्ठसीतिं तु ॥ १८०७ ॥ इह सूत्रस्यार्थस्य वा भाषणे त्रयः प्रकारा: तद्यथा-आवलिकया१ मण्डल्या२ घोटककण्डूयितेन च ३। तत्र याऽविच्छिन्ना एकान्ते भवति मण्डली सा आवलिका १, या पुनः १. याऽवच्छिन्ना- पु. प्रे. ॥ गाथा १८००-१८०७ वर्षाकाले आभवनव्यवहारः ८२९ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy