________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
अहवा दोण्णि व तिण्णि व, समगं पत्ता समत्तकप्पी उ । सव्वेसिं तु तेसिं, तं खेत्तं होइ साहारं ॥ १८०४ ॥
व्यवहार
सूत्रम् चतुर्थ उद्देशकः
अथवा द्वौ वा त्रयो वा गच्छाः समाप्तकल्पिनः पृथक् पृथक् समाप्तकल्पोपेता: समकं प्राप्ताः ततस्तेषां सर्वेषामपि तत्क्षेत्रमाभाव्यतया साधारणं भवति ॥ १८०४॥
८२९ (A)
।
अपुण्णकप्पा व दुवे तयो वा, जंकाल कुज्जा समणुण्णयं तु । तक्कालपत्तो य समत्तकप्पो, साहारणं तं पि हु तेसि खेत्तं ॥ १८०५॥
पूर्वम् अपूर्णकल्पा: असमाप्तकल्पा द्वौ त्रयो वा गच्छाः स्थिताः न च परस्परमुपसम्पद् गृहीताः, पश्चाच्च सूत्रार्थादिनिमित्तमुपसम्पद् ग्रहीतुमारब्धाः, ते च यत्कालं यस्मिन् काले | समनोज्ञतां परस्परमुपसम्पदं कुर्युः कुर्वन्ति तत्कालप्राप्तः तस्मिन् काले प्राप्तोऽन्यः समाप्तकल्पस्तेषामपि तत् क्षेत्रं भवति साधारणम्,परस्परोपसम्पद्ग्रहणवेलायामेव समाप्तकल्पस्यापि प्राप्तत्वात् ॥१८०५ ॥ सम्प्रति परस्परोपसम्पन्नानां साधारणावग्रहावस्थितानां सूत्रमर्थं वाऽधिकृत्य य आभवनविशेषस्तमभिधित्सुराह
गाथा १८००-१८०७ वर्षाकाले आभवनव्यवहारः
८२९ (A)
For Private and Personal Use Only